त्रन्द् + णिच्+सन् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रन्दयिषाञ्चकार / तित्रन्दयिषांचकार / तित्रन्दयिषाम्बभूव / तित्रन्दयिषांबभूव / तित्रन्दयिषामास
तित्रन्दयिषाञ्चक्रतुः / तित्रन्दयिषांचक्रतुः / तित्रन्दयिषाम्बभूवतुः / तित्रन्दयिषांबभूवतुः / तित्रन्दयिषामासतुः
तित्रन्दयिषाञ्चक्रुः / तित्रन्दयिषांचक्रुः / तित्रन्दयिषाम्बभूवुः / तित्रन्दयिषांबभूवुः / तित्रन्दयिषामासुः
मध्यम
तित्रन्दयिषाञ्चकर्थ / तित्रन्दयिषांचकर्थ / तित्रन्दयिषाम्बभूविथ / तित्रन्दयिषांबभूविथ / तित्रन्दयिषामासिथ
तित्रन्दयिषाञ्चक्रथुः / तित्रन्दयिषांचक्रथुः / तित्रन्दयिषाम्बभूवथुः / तित्रन्दयिषांबभूवथुः / तित्रन्दयिषामासथुः
तित्रन्दयिषाञ्चक्र / तित्रन्दयिषांचक्र / तित्रन्दयिषाम्बभूव / तित्रन्दयिषांबभूव / तित्रन्दयिषामास
उत्तम
तित्रन्दयिषाञ्चकर / तित्रन्दयिषांचकर / तित्रन्दयिषाञ्चकार / तित्रन्दयिषांचकार / तित्रन्दयिषाम्बभूव / तित्रन्दयिषांबभूव / तित्रन्दयिषामास
तित्रन्दयिषाञ्चकृव / तित्रन्दयिषांचकृव / तित्रन्दयिषाम्बभूविव / तित्रन्दयिषांबभूविव / तित्रन्दयिषामासिव
तित्रन्दयिषाञ्चकृम / तित्रन्दयिषांचकृम / तित्रन्दयिषाम्बभूविम / तित्रन्दयिषांबभूविम / तित्रन्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रन्दयिषाञ्चक्रे / तित्रन्दयिषांचक्रे / तित्रन्दयिषाम्बभूव / तित्रन्दयिषांबभूव / तित्रन्दयिषामास
तित्रन्दयिषाञ्चक्राते / तित्रन्दयिषांचक्राते / तित्रन्दयिषाम्बभूवतुः / तित्रन्दयिषांबभूवतुः / तित्रन्दयिषामासतुः
तित्रन्दयिषाञ्चक्रिरे / तित्रन्दयिषांचक्रिरे / तित्रन्दयिषाम्बभूवुः / तित्रन्दयिषांबभूवुः / तित्रन्दयिषामासुः
मध्यम
तित्रन्दयिषाञ्चकृषे / तित्रन्दयिषांचकृषे / तित्रन्दयिषाम्बभूविथ / तित्रन्दयिषांबभूविथ / तित्रन्दयिषामासिथ
तित्रन्दयिषाञ्चक्राथे / तित्रन्दयिषांचक्राथे / तित्रन्दयिषाम्बभूवथुः / तित्रन्दयिषांबभूवथुः / तित्रन्दयिषामासथुः
तित्रन्दयिषाञ्चकृढ्वे / तित्रन्दयिषांचकृढ्वे / तित्रन्दयिषाम्बभूव / तित्रन्दयिषांबभूव / तित्रन्दयिषामास
उत्तम
तित्रन्दयिषाञ्चक्रे / तित्रन्दयिषांचक्रे / तित्रन्दयिषाम्बभूव / तित्रन्दयिषांबभूव / तित्रन्दयिषामास
तित्रन्दयिषाञ्चकृवहे / तित्रन्दयिषांचकृवहे / तित्रन्दयिषाम्बभूविव / तित्रन्दयिषांबभूविव / तित्रन्दयिषामासिव
तित्रन्दयिषाञ्चकृमहे / तित्रन्दयिषांचकृमहे / तित्रन्दयिषाम्बभूविम / तित्रन्दयिषांबभूविम / तित्रन्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रन्दयिषाञ्चक्रे / तित्रन्दयिषांचक्रे / तित्रन्दयिषाम्बभूवे / तित्रन्दयिषांबभूवे / तित्रन्दयिषामाहे
तित्रन्दयिषाञ्चक्राते / तित्रन्दयिषांचक्राते / तित्रन्दयिषाम्बभूवाते / तित्रन्दयिषांबभूवाते / तित्रन्दयिषामासाते
तित्रन्दयिषाञ्चक्रिरे / तित्रन्दयिषांचक्रिरे / तित्रन्दयिषाम्बभूविरे / तित्रन्दयिषांबभूविरे / तित्रन्दयिषामासिरे
मध्यम
तित्रन्दयिषाञ्चकृषे / तित्रन्दयिषांचकृषे / तित्रन्दयिषाम्बभूविषे / तित्रन्दयिषांबभूविषे / तित्रन्दयिषामासिषे
तित्रन्दयिषाञ्चक्राथे / तित्रन्दयिषांचक्राथे / तित्रन्दयिषाम्बभूवाथे / तित्रन्दयिषांबभूवाथे / तित्रन्दयिषामासाथे
तित्रन्दयिषाञ्चकृढ्वे / तित्रन्दयिषांचकृढ्वे / तित्रन्दयिषाम्बभूविध्वे / तित्रन्दयिषांबभूविध्वे / तित्रन्दयिषाम्बभूविढ्वे / तित्रन्दयिषांबभूविढ्वे / तित्रन्दयिषामासिध्वे
उत्तम
तित्रन्दयिषाञ्चक्रे / तित्रन्दयिषांचक्रे / तित्रन्दयिषाम्बभूवे / तित्रन्दयिषांबभूवे / तित्रन्दयिषामाहे
तित्रन्दयिषाञ्चकृवहे / तित्रन्दयिषांचकृवहे / तित्रन्दयिषाम्बभूविवहे / तित्रन्दयिषांबभूविवहे / तित्रन्दयिषामासिवहे
तित्रन्दयिषाञ्चकृमहे / तित्रन्दयिषांचकृमहे / तित्रन्दयिषाम्बभूविमहे / तित्रन्दयिषांबभूविमहे / तित्रन्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः