ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषताम्
जिग्रन्थिषेताम्
जिग्रन्थिषन्ताम्
मध्यम
जिग्रन्थिषस्व
जिग्रन्थिषेथाम्
जिग्रन्थिषध्वम्
उत्तम
जिग्रन्थिषै
जिग्रन्थिषावहै
जिग्रन्थिषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिष्यताम्
जिग्रन्थिष्येताम्
जिग्रन्थिष्यन्ताम्
मध्यम
जिग्रन्थिष्यस्व
जिग्रन्थिष्येथाम्
जिग्रन्थिष्यध्वम्
उत्तम
जिग्रन्थिष्यै
जिग्रन्थिष्यावहै
जिग्रन्थिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः