ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थयतु
ग्रन्थयताम्
ग्रन्थयन्तु
मध्यम
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थय
ग्रन्थयतम्
ग्रन्थयत
उत्तम
ग्रन्थयानि
ग्रन्थयाव
ग्रन्थयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थयताम्
ग्रन्थयेताम्
ग्रन्थयन्ताम्
मध्यम
ग्रन्थयस्व
ग्रन्थयेथाम्
ग्रन्थयध्वम्
उत्तम
ग्रन्थयै
ग्रन्थयावहै
ग्रन्थयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यताम्
ग्रन्थ्येताम्
ग्रन्थ्यन्ताम्
मध्यम
ग्रन्थ्यस्व
ग्रन्थ्येथाम्
ग्रन्थ्यध्वम्
उत्तम
ग्रन्थ्यै
ग्रन्थ्यावहै
ग्रन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः