ग्रन्थ् + यङ्लुक् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जाग्रत्तात् / जाग्रत्ताद् / जाग्रन्थीतु / जाग्रन्तु / जाग्रन्त्तु
जाग्रत्ताम्
जाग्रथतु
मध्यम
जाग्रत्तात् / जाग्रत्ताद् / जाग्रद्धि
जाग्रत्तम्
जाग्रत्त
उत्तम
जाग्रन्थानि
जाग्रन्थाव
जाग्रन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जाग्रथ्यताम्
जाग्रथ्येताम्
जाग्रथ्यन्ताम्
मध्यम
जाग्रथ्यस्व
जाग्रथ्येथाम्
जाग्रथ्यध्वम्
उत्तम
जाग्रथ्यै
जाग्रथ्यावहै
जाग्रथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः