गूर्द् + सन् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुगुर्देषिषीष्ट
जुगुर्देषिषीयास्ताम्
जुगुर्देषिषीरन्
मध्यम
जुगुर्देषिषीष्ठाः
जुगुर्देषिषीयास्थाम्
जुगुर्देषिषीध्वम्
उत्तम
जुगुर्देषिषीय
जुगुर्देषिषीवहि
जुगुर्देषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुगुर्देषिषीष्ट
जुगुर्देषिषीयास्ताम्
जुगुर्देषिषीरन्
मध्यम
जुगुर्देषिषीष्ठाः
जुगुर्देषिषीयास्थाम्
जुगुर्देषिषीध्वम्
उत्तम
जुगुर्देषिषीय
जुगुर्देषिषीवहि
जुगुर्देषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः