गूर्द् + णिच्+सन् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जुगुर्दयिष्यात् / जुगुर्दयिष्याद्
जुगुर्दयिष्यास्ताम्
जुगुर्दयिष्यासुः
मध्यम
जुगुर्दयिष्याः
जुगुर्दयिष्यास्तम्
जुगुर्दयिष्यास्त
उत्तम
जुगुर्दयिष्यासम्
जुगुर्दयिष्यास्व
जुगुर्दयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुगुर्दयिषिषीष्ट
जुगुर्दयिषिषीयास्ताम्
जुगुर्दयिषिषीरन्
मध्यम
जुगुर्दयिषिषीष्ठाः
जुगुर्दयिषिषीयास्थाम्
जुगुर्दयिषिषीध्वम्
उत्तम
जुगुर्दयिषिषीय
जुगुर्दयिषिषीवहि
जुगुर्दयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुगुर्दयिषिषीष्ट
जुगुर्दयिषिषीयास्ताम्
जुगुर्दयिषिषीरन्
मध्यम
जुगुर्दयिषिषीष्ठाः
जुगुर्दयिषिषीयास्थाम्
जुगुर्दयिषिषीध्वम्
उत्तम
जुगुर्दयिषिषीय
जुगुर्दयिषिषीवहि
जुगुर्दयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः