गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गुर्द्यात् / गुर्द्याद्
गुर्द्यास्ताम्
गुर्द्यासुः
मध्यम
गुर्द्याः
गुर्द्यास्तम्
गुर्द्यास्त
उत्तम
गुर्द्यासम्
गुर्द्यास्व
गुर्द्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दयिषीष्ट
गुर्दयिषीयास्ताम्
गुर्दयिषीरन्
मध्यम
गुर्दयिषीष्ठाः
गुर्दयिषीयास्थाम्
गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
उत्तम
गुर्दयिषीय
गुर्दयिषीवहि
गुर्दयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दिषीष्ट / गुर्दयिषीष्ट
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
गुर्दिषीरन् / गुर्दयिषीरन्
मध्यम
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
उत्तम
गुर्दिषीय / गुर्दयिषीय
गुर्दिषीवहि / गुर्दयिषीवहि
गुर्दिषीमहि / गुर्दयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः