क्लिन्द् + यङ् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेक्लिन्दिष्यते
चेक्लिन्दिष्येते
चेक्लिन्दिष्यन्ते
मध्यम
चेक्लिन्दिष्यसे
चेक्लिन्दिष्येथे
चेक्लिन्दिष्यध्वे
उत्तम
चेक्लिन्दिष्ये
चेक्लिन्दिष्यावहे
चेक्लिन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेक्लिन्दिष्यते
चेक्लिन्दिष्येते
चेक्लिन्दिष्यन्ते
मध्यम
चेक्लिन्दिष्यसे
चेक्लिन्दिष्येथे
चेक्लिन्दिष्यध्वे
उत्तम
चेक्लिन्दिष्ये
चेक्लिन्दिष्यावहे
चेक्लिन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः