क्लिन्द् + णिच् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्लिन्दयिष्यति
क्लिन्दयिष्यतः
क्लिन्दयिष्यन्ति
मध्यम
क्लिन्दयिष्यसि
क्लिन्दयिष्यथः
क्लिन्दयिष्यथ
उत्तम
क्लिन्दयिष्यामि
क्लिन्दयिष्यावः
क्लिन्दयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लिन्दयिष्यते
क्लिन्दयिष्येते
क्लिन्दयिष्यन्ते
मध्यम
क्लिन्दयिष्यसे
क्लिन्दयिष्येथे
क्लिन्दयिष्यध्वे
उत्तम
क्लिन्दयिष्ये
क्लिन्दयिष्यावहे
क्लिन्दयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लिन्दिष्यते / क्लिन्दयिष्यते
क्लिन्दिष्येते / क्लिन्दयिष्येते
क्लिन्दिष्यन्ते / क्लिन्दयिष्यन्ते
मध्यम
क्लिन्दिष्यसे / क्लिन्दयिष्यसे
क्लिन्दिष्येथे / क्लिन्दयिष्येथे
क्लिन्दिष्यध्वे / क्लिन्दयिष्यध्वे
उत्तम
क्लिन्दिष्ये / क्लिन्दयिष्ये
क्लिन्दिष्यावहे / क्लिन्दयिष्यावहे
क्लिन्दिष्यामहे / क्लिन्दयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः