क्लिन्द् + णिच्+सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दयिषिष्यति
चिक्लिन्दयिषिष्यतः
चिक्लिन्दयिषिष्यन्ति
मध्यम
चिक्लिन्दयिषिष्यसि
चिक्लिन्दयिषिष्यथः
चिक्लिन्दयिषिष्यथ
उत्तम
चिक्लिन्दयिषिष्यामि
चिक्लिन्दयिषिष्यावः
चिक्लिन्दयिषिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दयिषिष्यते
चिक्लिन्दयिषिष्येते
चिक्लिन्दयिषिष्यन्ते
मध्यम
चिक्लिन्दयिषिष्यसे
चिक्लिन्दयिषिष्येथे
चिक्लिन्दयिषिष्यध्वे
उत्तम
चिक्लिन्दयिषिष्ये
चिक्लिन्दयिषिष्यावहे
चिक्लिन्दयिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दयिषिष्यते
चिक्लिन्दयिषिष्येते
चिक्लिन्दयिषिष्यन्ते
मध्यम
चिक्लिन्दयिषिष्यसे
चिक्लिन्दयिषिष्येथे
चिक्लिन्दयिषिष्यध्वे
उत्तम
चिक्लिन्दयिषिष्ये
चिक्लिन्दयिषिष्यावहे
चिक्लिन्दयिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः