क्लन्द् + यङ् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाक्लन्द्यताम्
चाक्लन्द्येताम्
चाक्लन्द्यन्ताम्
मध्यम
चाक्लन्द्यस्व
चाक्लन्द्येथाम्
चाक्लन्द्यध्वम्
उत्तम
चाक्लन्द्यै
चाक्लन्द्यावहै
चाक्लन्द्यामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाक्लन्द्यताम्
चाक्लन्द्येताम्
चाक्लन्द्यन्ताम्
मध्यम
चाक्लन्द्यस्व
चाक्लन्द्येथाम्
चाक्लन्द्यध्वम्
उत्तम
चाक्लन्द्यै
चाक्लन्द्यावहै
चाक्लन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः