क्लन्द् + यङ्लुक् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चाक्लत्तात् / चाक्लत्ताद् / चाक्लन्दीतु / चाक्लन्तु / चाक्लन्त्तु
चाक्लत्ताम्
चाक्लदतु
मध्यम
चाक्लत्तात् / चाक्लत्ताद् / चाक्लद्धि
चाक्लत्तम्
चाक्लत्त
उत्तम
चाक्लन्दानि
चाक्लन्दाव
चाक्लन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाक्लद्यताम्
चाक्लद्येताम्
चाक्लद्यन्ताम्
मध्यम
चाक्लद्यस्व
चाक्लद्येथाम्
चाक्लद्यध्वम्
उत्तम
चाक्लद्यै
चाक्लद्यावहै
चाक्लद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः