क्लन्द् + णिच् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्लन्दयतात् / क्लन्दयताद् / क्लन्दयतु
क्लन्दयताम्
क्लन्दयन्तु
मध्यम
क्लन्दयतात् / क्लन्दयताद् / क्लन्दय
क्लन्दयतम्
क्लन्दयत
उत्तम
क्लन्दयानि
क्लन्दयाव
क्लन्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लन्दयताम्
क्लन्दयेताम्
क्लन्दयन्ताम्
मध्यम
क्लन्दयस्व
क्लन्दयेथाम्
क्लन्दयध्वम्
उत्तम
क्लन्दयै
क्लन्दयावहै
क्लन्दयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लन्द्यताम्
क्लन्द्येताम्
क्लन्द्यन्ताम्
मध्यम
क्लन्द्यस्व
क्लन्द्येथाम्
क्लन्द्यध्वम्
उत्तम
क्लन्द्यै
क्लन्द्यावहै
क्लन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः