उप + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमङ्गतात् / उपमङ्गताद् / उपमङ्गतु
उपमङ्गताम्
उपमङ्गन्तु
मध्यम
उपमङ्गतात् / उपमङ्गताद् / उपमङ्ग
उपमङ्गतम्
उपमङ्गत
उत्तम
उपमङ्गानि
उपमङ्गाव
उपमङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमङ्ग्यताम्
उपमङ्ग्येताम्
उपमङ्ग्यन्ताम्
मध्यम
उपमङ्ग्यस्व
उपमङ्ग्येथाम्
उपमङ्ग्यध्वम्
उत्तम
उपमङ्ग्यै
उपमङ्ग्यावहै
उपमङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः