उत् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्गतात् / उन्मङ्गताद् / उद्मङ्गतात् / उद्मङ्गताद् / उन्मङ्गतु / उद्मङ्गतु
उन्मङ्गताम् / उद्मङ्गताम्
उन्मङ्गन्तु / उद्मङ्गन्तु
मध्यम
उन्मङ्गतात् / उन्मङ्गताद् / उद्मङ्गतात् / उद्मङ्गताद् / उन्मङ्ग / उद्मङ्ग
उन्मङ्गतम् / उद्मङ्गतम्
उन्मङ्गत / उद्मङ्गत
उत्तम
उन्मङ्गानि / उद्मङ्गानि
उन्मङ्गाव / उद्मङ्गाव
उन्मङ्गाम / उद्मङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्ग्यताम् / उद्मङ्ग्यताम्
उन्मङ्ग्येताम् / उद्मङ्ग्येताम्
उन्मङ्ग्यन्ताम् / उद्मङ्ग्यन्ताम्
मध्यम
उन्मङ्ग्यस्व / उद्मङ्ग्यस्व
उन्मङ्ग्येथाम् / उद्मङ्ग्येथाम्
उन्मङ्ग्यध्वम् / उद्मङ्ग्यध्वम्
उत्तम
उन्मङ्ग्यै / उद्मङ्ग्यै
उन्मङ्ग्यावहै / उद्मङ्ग्यावहै
उन्मङ्ग्यामहै / उद्मङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः