अप + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपमङ्गतात् / अपमङ्गताद् / अपमङ्गतु
अपमङ्गताम्
अपमङ्गन्तु
मध्यम
अपमङ्गतात् / अपमङ्गताद् / अपमङ्ग
अपमङ्गतम्
अपमङ्गत
उत्तम
अपमङ्गानि
अपमङ्गाव
अपमङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमङ्ग्यताम्
अपमङ्ग्येताम्
अपमङ्ग्यन्ताम्
मध्यम
अपमङ्ग्यस्व
अपमङ्ग्येथाम्
अपमङ्ग्यध्वम्
उत्तम
अपमङ्ग्यै
अपमङ्ग्यावहै
अपमङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः