उत् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदचन्दत् / उदचन्दद्
उदचन्दताम्
उदचन्दन्
मध्यम
उदचन्दः
उदचन्दतम्
उदचन्दत
उत्तम
उदचन्दम्
उदचन्दाव
उदचन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचन्द्यत
उदचन्द्येताम्
उदचन्द्यन्त
मध्यम
उदचन्द्यथाः
उदचन्द्येथाम्
उदचन्द्यध्वम्
उत्तम
उदचन्द्ये
उदचन्द्यावहि
उदचन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः