अनु + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वचन्दत् / अन्वचन्दद्
अन्वचन्दताम्
अन्वचन्दन्
मध्यम
अन्वचन्दः
अन्वचन्दतम्
अन्वचन्दत
उत्तम
अन्वचन्दम्
अन्वचन्दाव
अन्वचन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वचन्द्यत
अन्वचन्द्येताम्
अन्वचन्द्यन्त
मध्यम
अन्वचन्द्यथाः
अन्वचन्द्येथाम्
अन्वचन्द्यध्वम्
उत्तम
अन्वचन्द्ये
अन्वचन्द्यावहि
अन्वचन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः