अधि + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यचन्दत् / अध्यचन्दद्
अध्यचन्दताम्
अध्यचन्दन्
मध्यम
अध्यचन्दः
अध्यचन्दतम्
अध्यचन्दत
उत्तम
अध्यचन्दम्
अध्यचन्दाव
अध्यचन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यचन्द्यत
अध्यचन्द्येताम्
अध्यचन्द्यन्त
मध्यम
अध्यचन्द्यथाः
अध्यचन्द्येथाम्
अध्यचन्द्यध्वम्
उत्तम
अध्यचन्द्ये
अध्यचन्द्यावहि
अध्यचन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः