उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचकत
उदचकेताम्
उदचकन्त
मध्यम
उदचकथाः
उदचकेथाम्
उदचकध्वम्
उत्तम
उदचके
उदचकावहि
उदचकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचक्यत
उदचक्येताम्
उदचक्यन्त
मध्यम
उदचक्यथाः
उदचक्येथाम्
उदचक्यध्वम्
उत्तम
उदचक्ये
उदचक्यावहि
उदचक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः