आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचकत
आचकेताम्
आचकन्त
मध्यम
आचकथाः
आचकेथाम्
आचकध्वम्
उत्तम
आचके
आचकावहि
आचकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचक्यत
आचक्येताम्
आचक्यन्त
मध्यम
आचक्यथाः
आचक्येथाम्
आचक्यध्वम्
उत्तम
आचक्ये
आचक्यावहि
आचक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः