चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकत
अचकेताम्
अचकन्त
मध्यम
अचकथाः
अचकेथाम्
अचकध्वम्
उत्तम
अचके
अचकावहि
अचकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचक्यत
अचक्येताम्
अचक्यन्त
मध्यम
अचक्यथाः
अचक्येथाम्
अचक्यध्वम्
उत्तम
अचक्ये
अचक्यावहि
अचक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः