ईख् + सन् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईचिखिषाञ्चकार / ईचिखिषांचकार / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चक्रतुः / ईचिखिषांचक्रतुः / ईचिखिषाम्बभूवतुः / ईचिखिषांबभूवतुः / ईचिखिषामासतुः
ईचिखिषाञ्चक्रुः / ईचिखिषांचक्रुः / ईचिखिषाम्बभूवुः / ईचिखिषांबभूवुः / ईचिखिषामासुः
मध्यम
ईचिखिषाञ्चकर्थ / ईचिखिषांचकर्थ / ईचिखिषाम्बभूविथ / ईचिखिषांबभूविथ / ईचिखिषामासिथ
ईचिखिषाञ्चक्रथुः / ईचिखिषांचक्रथुः / ईचिखिषाम्बभूवथुः / ईचिखिषांबभूवथुः / ईचिखिषामासथुः
ईचिखिषाञ्चक्र / ईचिखिषांचक्र / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
उत्तम
ईचिखिषाञ्चकर / ईचिखिषांचकर / ईचिखिषाञ्चकार / ईचिखिषांचकार / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चकृव / ईचिखिषांचकृव / ईचिखिषाम्बभूविव / ईचिखिषांबभूविव / ईचिखिषामासिव
ईचिखिषाञ्चकृम / ईचिखिषांचकृम / ईचिखिषाम्बभूविम / ईचिखिषांबभूविम / ईचिखिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईचिखिषाञ्चक्रे / ईचिखिषांचक्रे / ईचिखिषाम्बभूवे / ईचिखिषांबभूवे / ईचिखिषामाहे
ईचिखिषाञ्चक्राते / ईचिखिषांचक्राते / ईचिखिषाम्बभूवाते / ईचिखिषांबभूवाते / ईचिखिषामासाते
ईचिखिषाञ्चक्रिरे / ईचिखिषांचक्रिरे / ईचिखिषाम्बभूविरे / ईचिखिषांबभूविरे / ईचिखिषामासिरे
मध्यम
ईचिखिषाञ्चकृषे / ईचिखिषांचकृषे / ईचिखिषाम्बभूविषे / ईचिखिषांबभूविषे / ईचिखिषामासिषे
ईचिखिषाञ्चक्राथे / ईचिखिषांचक्राथे / ईचिखिषाम्बभूवाथे / ईचिखिषांबभूवाथे / ईचिखिषामासाथे
ईचिखिषाञ्चकृढ्वे / ईचिखिषांचकृढ्वे / ईचिखिषाम्बभूविध्वे / ईचिखिषांबभूविध्वे / ईचिखिषाम्बभूविढ्वे / ईचिखिषांबभूविढ्वे / ईचिखिषामासिध्वे
उत्तम
ईचिखिषाञ्चक्रे / ईचिखिषांचक्रे / ईचिखिषाम्बभूवे / ईचिखिषांबभूवे / ईचिखिषामाहे
ईचिखिषाञ्चकृवहे / ईचिखिषांचकृवहे / ईचिखिषाम्बभूविवहे / ईचिखिषांबभूविवहे / ईचिखिषामासिवहे
ईचिखिषाञ्चकृमहे / ईचिखिषांचकृमहे / ईचिखिषाम्बभूविमहे / ईचिखिषांबभूविमहे / ईचिखिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः