ईख् + णिच्+सन् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईचिखयिषाञ्चकार / ईचिखयिषांचकार / ईचिखयिषाम्बभूव / ईचिखयिषांबभूव / ईचिखयिषामास
ईचिखयिषाञ्चक्रतुः / ईचिखयिषांचक्रतुः / ईचिखयिषाम्बभूवतुः / ईचिखयिषांबभूवतुः / ईचिखयिषामासतुः
ईचिखयिषाञ्चक्रुः / ईचिखयिषांचक्रुः / ईचिखयिषाम्बभूवुः / ईचिखयिषांबभूवुः / ईचिखयिषामासुः
मध्यम
ईचिखयिषाञ्चकर्थ / ईचिखयिषांचकर्थ / ईचिखयिषाम्बभूविथ / ईचिखयिषांबभूविथ / ईचिखयिषामासिथ
ईचिखयिषाञ्चक्रथुः / ईचिखयिषांचक्रथुः / ईचिखयिषाम्बभूवथुः / ईचिखयिषांबभूवथुः / ईचिखयिषामासथुः
ईचिखयिषाञ्चक्र / ईचिखयिषांचक्र / ईचिखयिषाम्बभूव / ईचिखयिषांबभूव / ईचिखयिषामास
उत्तम
ईचिखयिषाञ्चकर / ईचिखयिषांचकर / ईचिखयिषाञ्चकार / ईचिखयिषांचकार / ईचिखयिषाम्बभूव / ईचिखयिषांबभूव / ईचिखयिषामास
ईचिखयिषाञ्चकृव / ईचिखयिषांचकृव / ईचिखयिषाम्बभूविव / ईचिखयिषांबभूविव / ईचिखयिषामासिव
ईचिखयिषाञ्चकृम / ईचिखयिषांचकृम / ईचिखयिषाम्बभूविम / ईचिखयिषांबभूविम / ईचिखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईचिखयिषाञ्चक्रे / ईचिखयिषांचक्रे / ईचिखयिषाम्बभूव / ईचिखयिषांबभूव / ईचिखयिषामास
ईचिखयिषाञ्चक्राते / ईचिखयिषांचक्राते / ईचिखयिषाम्बभूवतुः / ईचिखयिषांबभूवतुः / ईचिखयिषामासतुः
ईचिखयिषाञ्चक्रिरे / ईचिखयिषांचक्रिरे / ईचिखयिषाम्बभूवुः / ईचिखयिषांबभूवुः / ईचिखयिषामासुः
मध्यम
ईचिखयिषाञ्चकृषे / ईचिखयिषांचकृषे / ईचिखयिषाम्बभूविथ / ईचिखयिषांबभूविथ / ईचिखयिषामासिथ
ईचिखयिषाञ्चक्राथे / ईचिखयिषांचक्राथे / ईचिखयिषाम्बभूवथुः / ईचिखयिषांबभूवथुः / ईचिखयिषामासथुः
ईचिखयिषाञ्चकृढ्वे / ईचिखयिषांचकृढ्वे / ईचिखयिषाम्बभूव / ईचिखयिषांबभूव / ईचिखयिषामास
उत्तम
ईचिखयिषाञ्चक्रे / ईचिखयिषांचक्रे / ईचिखयिषाम्बभूव / ईचिखयिषांबभूव / ईचिखयिषामास
ईचिखयिषाञ्चकृवहे / ईचिखयिषांचकृवहे / ईचिखयिषाम्बभूविव / ईचिखयिषांबभूविव / ईचिखयिषामासिव
ईचिखयिषाञ्चकृमहे / ईचिखयिषांचकृमहे / ईचिखयिषाम्बभूविम / ईचिखयिषांबभूविम / ईचिखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईचिखयिषाञ्चक्रे / ईचिखयिषांचक्रे / ईचिखयिषाम्बभूवे / ईचिखयिषांबभूवे / ईचिखयिषामाहे
ईचिखयिषाञ्चक्राते / ईचिखयिषांचक्राते / ईचिखयिषाम्बभूवाते / ईचिखयिषांबभूवाते / ईचिखयिषामासाते
ईचिखयिषाञ्चक्रिरे / ईचिखयिषांचक्रिरे / ईचिखयिषाम्बभूविरे / ईचिखयिषांबभूविरे / ईचिखयिषामासिरे
मध्यम
ईचिखयिषाञ्चकृषे / ईचिखयिषांचकृषे / ईचिखयिषाम्बभूविषे / ईचिखयिषांबभूविषे / ईचिखयिषामासिषे
ईचिखयिषाञ्चक्राथे / ईचिखयिषांचक्राथे / ईचिखयिषाम्बभूवाथे / ईचिखयिषांबभूवाथे / ईचिखयिषामासाथे
ईचिखयिषाञ्चकृढ्वे / ईचिखयिषांचकृढ्वे / ईचिखयिषाम्बभूविध्वे / ईचिखयिषांबभूविध्वे / ईचिखयिषाम्बभूविढ्वे / ईचिखयिषांबभूविढ्वे / ईचिखयिषामासिध्वे
उत्तम
ईचिखयिषाञ्चक्रे / ईचिखयिषांचक्रे / ईचिखयिषाम्बभूवे / ईचिखयिषांबभूवे / ईचिखयिषामाहे
ईचिखयिषाञ्चकृवहे / ईचिखयिषांचकृवहे / ईचिखयिषाम्बभूविवहे / ईचिखयिषांबभूविवहे / ईचिखयिषामासिवहे
ईचिखयिषाञ्चकृमहे / ईचिखयिषांचकृमहे / ईचिखयिषाम्बभूविमहे / ईचिखयिषांबभूविमहे / ईचिखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः