ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रतुः / ईखयांचक्रतुः / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्रुः / ईखयांचक्रुः / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
मध्यम
ईखयाञ्चकर्थ / ईखयांचकर्थ / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चक्रथुः / ईखयांचक्रथुः / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्र / ईखयांचक्र / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
उत्तम
ईखयाञ्चकर / ईखयांचकर / ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृव / ईखयांचकृव / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृम / ईखयांचकृम / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
मध्यम
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
उत्तम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूवे / ईखयांबभूवे / ईखयामाहे
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवाते / ईखयांबभूवाते / ईखयामासाते
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूविरे / ईखयांबभूविरे / ईखयामासिरे
मध्यम
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविषे / ईखयांबभूविषे / ईखयामासिषे
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवाथे / ईखयांबभूवाथे / ईखयामासाथे
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूविध्वे / ईखयांबभूविध्वे / ईखयाम्बभूविढ्वे / ईखयांबभूविढ्वे / ईखयामासिध्वे
उत्तम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूवे / ईखयांबभूवे / ईखयामाहे
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविवहे / ईखयांबभूविवहे / ईखयामासिवहे
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविमहे / ईखयांबभूविमहे / ईखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः