अव + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवचकर्द
अवचकर्दतुः
अवचकर्दुः
मध्यम
अवचकर्दिथ
अवचकर्दथुः
अवचकर्द
उत्तम
अवचकर्द
अवचकर्दिव
अवचकर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचकर्दे
अवचकर्दाते
अवचकर्दिरे
मध्यम
अवचकर्दिषे
अवचकर्दाथे
अवचकर्दिध्वे
उत्तम
अवचकर्दे
अवचकर्दिवहे
अवचकर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः