अप + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपचकर्द
अपचकर्दतुः
अपचकर्दुः
मध्यम
अपचकर्दिथ
अपचकर्दथुः
अपचकर्द
उत्तम
अपचकर्द
अपचकर्दिव
अपचकर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचकर्दे
अपचकर्दाते
अपचकर्दिरे
मध्यम
अपचकर्दिषे
अपचकर्दाथे
अपचकर्दिध्वे
उत्तम
अपचकर्दे
अपचकर्दिवहे
अपचकर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः