अपि + गद् धातुरूपाणि - लृङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यगदिष्यत् / अप्यगदिष्यद्
अप्यगदिष्यताम्
अप्यगदिष्यन्
मध्यम
अप्यगदिष्यः
अप्यगदिष्यतम्
अप्यगदिष्यत
उत्तम
अप्यगदिष्यम्
अप्यगदिष्याव
अप्यगदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यगदिष्यत
अप्यगदिष्येताम्
अप्यगदिष्यन्त
मध्यम
अप्यगदिष्यथाः
अप्यगदिष्येथाम्
अप्यगदिष्यध्वम्
उत्तम
अप्यगदिष्ये
अप्यगदिष्यावहि
अप्यगदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः