गद् धातुरूपाणि - लृङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगदिष्यत् / अगदिष्यद्
अगदिष्यताम्
अगदिष्यन्
मध्यम
अगदिष्यः
अगदिष्यतम्
अगदिष्यत
उत्तम
अगदिष्यम्
अगदिष्याव
अगदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगदिष्यत
अगदिष्येताम्
अगदिष्यन्त
मध्यम
अगदिष्यथाः
अगदिष्येथाम्
अगदिष्यध्वम्
उत्तम
अगदिष्ये
अगदिष्यावहि
अगदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः