अनु + गद् धातुरूपाणि - लृङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वगदिष्यत् / अन्वगदिष्यद्
अन्वगदिष्यताम्
अन्वगदिष्यन्
मध्यम
अन्वगदिष्यः
अन्वगदिष्यतम्
अन्वगदिष्यत
उत्तम
अन्वगदिष्यम्
अन्वगदिष्याव
अन्वगदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वगदिष्यत
अन्वगदिष्येताम्
अन्वगदिष्यन्त
मध्यम
अन्वगदिष्यथाः
अन्वगदिष्येथाम्
अन्वगदिष्यध्वम्
उत्तम
अन्वगदिष्ये
अन्वगदिष्यावहि
अन्वगदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः