एकतम शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकतमः
एकतमौ
एकतमे
सम्बोधन
एकतम
एकतमौ
एकतमे
द्वितीया
एकतमम्
एकतमौ
एकतमान्
तृतीया
एकतमेन
एकतमाभ्याम्
एकतमैः
चतुर्थी
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
पञ्चमी
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
षष्ठी
एकतमस्य
एकतमयोः
एकतमेषाम्
सप्तमी
एकतमस्मिन्
एकतमयोः
एकतमेषु
 
एक
द्वि
बहु
प्रथमा
एकतमः
एकतमौ
एकतमे
सम्बोधन
एकतम
एकतमौ
एकतमे
द्वितीया
एकतमम्
एकतमौ
एकतमान्
तृतीया
एकतमेन
एकतमाभ्याम्
एकतमैः
चतुर्थी
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
पञ्चमी
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
षष्ठी
एकतमस्य
एकतमयोः
एकतमेषाम्
सप्तमी
एकतमस्मिन्
एकतमयोः
एकतमेषु


अन्याः