एकतमा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकतमा
एकतमे
एकतमाः
सम्बोधन
एकतमे
एकतमे
एकतमाः
द्वितीया
एकतमाम्
एकतमे
एकतमाः
तृतीया
एकतमया
एकतमाभ्याम्
एकतमाभिः
चतुर्थी
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
पञ्चमी
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
षष्ठी
एकतमस्याः
एकतमयोः
एकतमासाम्
सप्तमी
एकतमस्याम्
एकतमयोः
एकतमासु
 
एक
द्वि
बहु
प्रथमा
एकतमा
एकतमे
एकतमाः
सम्बोधन
एकतमे
एकतमे
एकतमाः
द्वितीया
एकतमाम्
एकतमे
एकतमाः
तृतीया
एकतमया
एकतमाभ्याम्
एकतमाभिः
चतुर्थी
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
पञ्चमी
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
षष्ठी
एकतमस्याः
एकतमयोः
एकतमासाम्
सप्तमी
एकतमस्याम्
एकतमयोः
एकतमासु


अन्याः