एकतम शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकतमत् / एकतमद्
एकतमे
एकतमानि
सम्बोधन
एकतमत् / एकतमद्
एकतमे
एकतमानि
द्वितीया
एकतमत् / एकतमद्
एकतमे
एकतमानि
तृतीया
एकतमेन
एकतमाभ्याम्
एकतमैः
चतुर्थी
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
पञ्चमी
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
षष्ठी
एकतमस्य
एकतमयोः
एकतमेषाम्
सप्तमी
एकतमस्मिन्
एकतमयोः
एकतमेषु
 
एक
द्वि
बहु
प्रथमा
एकतमत् / एकतमद्
एकतमे
एकतमानि
सम्बोधन
एकतमत् / एकतमद्
एकतमे
एकतमानि
द्वितीया
एकतमत् / एकतमद्
एकतमे
एकतमानि
तृतीया
एकतमेन
एकतमाभ्याम्
एकतमैः
चतुर्थी
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
पञ्चमी
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
षष्ठी
एकतमस्य
एकतमयोः
एकतमेषाम्
सप्तमी
एकतमस्मिन्
एकतमयोः
एकतमेषु


अन्याः