संस्कृत सर्वनामानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
एकतम - पुंलिङ्गम्
एकतमे
प्रथमा बहुवचनम्
एकतमौ
प्रथमा द्विवचनम्
एकतमस्मिन्
सप्तमी एकवचनम्
एकतमः
प्रथमा एकवचनम्
एकतमैः
तृतीया बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकतमः
एकतमौ
एकतमे
सम्बोधन
एकतम
एकतमौ
एकतमे
द्वितीया
एकतमम्
एकतमौ
एकतमान्
तृतीया
एकतमेन
एकतमाभ्याम्
एकतमैः
चतुर्थी
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
पञ्चमी
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
षष्ठी
एकतमस्य
एकतमयोः
एकतमेषाम्
सप्तमी
एकतमस्मिन्
एकतमयोः
एकतमेषु