तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् उत्तम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयेवहि / गर्वेवहि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेवहि / पतेवहि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेवहि (सूत्र [चुरादिः]) 
 
आकारान्त
गेवहि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेवहि (घ्रा [भ्वादिः])  यच्छेवहि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेवहि (ध्मा [भ्वादिः])  पिबेवहि (पा [भ्वादिः])  मनेवहि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेवहि (स्था [भ्वादिः])  दरिद्रीवहि (दरिद्रा [अदादिः])  वेवहि (वा [अदादिः])  जिगीवहि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददीवहि (दा [जुहोत्यादिः])  दधीवहि (धा [जुहोत्यादिः])  जिहीवहि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहीवहि (हा [जुहोत्यादिः])  मायेवहि (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीवहि (ज्ञा [क्र्यादिः])  ज्ञपयेवहि / ज्ञापयेवहि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेवहि (कामि [भ्वादिः])  जयेवहि (जि [भ्वादिः])  यीवहि (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्यीवहि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वीवहि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेवहि (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेवहि / चययेवहि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेवहि / चाययेवहि / चयेवहि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेवहि (नी [भ्वादिः])  दीधीवहि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियीवहि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयीवहि (शी [अदादिः])  बिभ्यीवहि (भी [जुहोत्यादिः])  जिह्रियीवहि (ह्री [जुहोत्यादिः])  क्रीणीवहि (क्री [क्र्यादिः])  क्षीणीवहि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीवहि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेवहि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वीवहि (श्रु [भ्वादिः])  ऊर्णुवीवहि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवीवहि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीवहि (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीवहि (स्तु [अदादिः])  ह्नुवीवहि (ह्नु [अदादिः])  जुह्वीवहि (हु [जुहोत्यादिः])  दुन्वीवहि (दु [स्वादिः])  सुन्वीवहि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेवहि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीवहि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेवहि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवीवहि (ब्रू [अदादिः])  सुवीवहि (सू [अदादिः])  धून्वीवहि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेवहि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीवहि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीवहि (लू [क्र्यादिः])  भावयेवहि / भवेवहि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेवहि / भवेवहि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेवहि (ऋ [भ्वादिः])  धावेवहि / सरेवहि (सृ [भ्वादिः])  हरेवहि (हृ [भ्वादिः])  इय्रीवहि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रीवहि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वीवहि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेवहि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वीवहि (कृ [तनादिः])  वृणीवहि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेवहि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेवहि (तॄ [भ्वादिः])  पिपुरीवहि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येवहि (जॄ [दिवादिः])  किरेवहि (कॄ [तुदादिः])  गृणीवहि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेवहि (पॄ [चुरादिः]) 
 
एकारान्त
वयेवहि (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेवहि (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येवहि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवीवहि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेवहि (अञ्च् [भ्वादिः])  पचेवहि (पच् [भ्वादिः])  पृचीवहि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचीवहि (वच् [अदादिः])  मुञ्चेवहि (मुच् [तुदादिः])  विचेवहि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चीवहि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेवहि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेवहि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेवहि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेवहि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेवहि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेवहि (रञ्ज् [भ्वादिः])  सज्जेवहि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेवहि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेवहि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जीवहि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जीवहि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जीवहि / मृजीवहि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजीवहि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जीवहि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजीवहि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येवहि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेवहि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेवहि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जीवहि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जीवहि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेवहि / योजेवहि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेवहि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेवहि (पठ् [भ्वादिः]) 
 
डकारान्त
ईडीवहि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीवहि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेवहि / कुण्डेवहि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेवहि (तड् [चुरादिः]) 
 
णकारान्त
पणायेवहि (पण् [भ्वादिः])  अर्ण्वीवहि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वीवहि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वीवहि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तीवहि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तीवहि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेवहि (कॄत् [चुरादिः])  चेतयेवहि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेवहि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेवहि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देवहि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देवहि (क्रन्द् [भ्वादिः])  क्ष्वेदेवहि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेवहि (मुद् [भ्वादिः])  मेदेवहि (मिद् [भ्वादिः])  वन्देवहि (वन्द् [भ्वादिः])  शीयेवहि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेवहि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदीवहि (अद् [अदादिः])  रुदीवहि (रुद् [अदादिः])  विदीवहि (विद् [अदादिः])  मेद्येवहि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेवहि (तुद् [तुदादिः])  शीयेवहि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेवहि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दीवहि (भिद् [रुधादिः]) 
 
धकारान्त
विध्येवहि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवीवहि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धीवहि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धीवहि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीवहि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेवहि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नीवहि (हन् [अदादिः])  जज्ञीवहि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनीवहि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेवहि (जन् [दिवादिः])  तन्वीवहि (तन् [तनादिः]) 
 
पकारान्त
कल्पेवहि (कृप् [भ्वादिः])  गोपायेवहि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेवहि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येवहि (पुष्प् [दिवादिः])  कल्पयेवहि / कल्पेवहि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेवहि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेवहि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेवहि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेवहि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेवहि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवीवहि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीवहि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येवहि / क्रमेवहि (क्रम् [भ्वादिः])  गच्छेवहि (गम् [भ्वादिः])  भ्राम्येवहि / भ्रमेवहि (भ्रम् [भ्वादिः])  यच्छेवहि (यम् [भ्वादिः])  क्लाम्येवहि / क्लामेवहि (क्लम् [दिवादिः])  शाम्येवहि (शम् [दिवादिः])  चम्नुवीवहि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरीवहि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरीवहि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेवहि (चुर् [चुरादिः])  पूरयेवहि / पूरेवहि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेवहि (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेवहि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वीवहि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वीवहि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेवहि (ष्ठिव् [भ्वादिः])  दीव्येवहि (दिव् [दिवादिः])  ष्ठीव्येवहि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीवहि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येवहि (दृश् [भ्वादिः])  दशेवहि (दंश् [भ्वादिः])  भ्राश्येवहि / भ्राशेवहि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येवहि / भ्लाशेवहि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशीवहि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशीवहि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येवहि (भ्रंश् [दिवादिः])  दाश्नुवीवहि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेवहि (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवीवहि / अक्षेवहि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येवहि / लषेवहि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षीवहि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षीवहि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषीवहि (द्विष् [अदादिः])  दिधिषीवहि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषीवहि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेवहि (इष् [तुदादिः])  पिंषीवहि (पिष् [रुधादिः])  मुष्णीवहि (मुष् [क्र्यादिः])  विष्णीवहि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेवहि / पोषेवहि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
सीवहि (अस् [अदादिः])  चकासीवहि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसीवहि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासीवहि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससीवहि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येवहि / त्रसेवहि (त्रस् [दिवादिः])  यस्येवहि / यसेवहि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसीवहि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेवहि / ग्रसेवहि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेवहि / जसेवहि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेवहि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहीवहि (दुह् [अदादिः])  दिहीवहि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहीवहि (लिह् [अदादिः])  तृंहीवहि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीवहि (ग्रह् [क्र्यादिः])