ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयेत / ज्ञापयेत
ज्ञपयेयाताम् / ज्ञापयेयाताम्
ज्ञपयेरन् / ज्ञापयेरन्
मध्यम
ज्ञपयेथाः / ज्ञापयेथाः
ज्ञपयेयाथाम् / ज्ञापयेयाथाम्
ज्ञपयेध्वम् / ज्ञापयेध्वम्
उत्तम
ज्ञपयेय / ज्ञापयेय
ज्ञपयेवहि / ज्ञापयेवहि
ज्ञपयेमहि / ज्ञापयेमहि