निञ्ज् धातुरूपाणि - णिजिँ शुद्धौ - अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निञ्जीत
निञ्जीयाताम्
निञ्जीरन्
मध्यम
निञ्जीथाः
निञ्जीयाथाम्
निञ्जीध्वम्
उत्तम
निञ्जीय
निञ्जीवहि
निञ्जीमहि