धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धून्वीत
धून्वीयाताम्
धून्वीरन्
मध्यम
धून्वीथाः
धून्वीयाथाम्
धून्वीध्वम्
उत्तम
धून्वीय
धून्वीवहि
धून्वीमहि