तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् मध्यम पुरुषः द्विवचनम्


 
अकारान्त
अगर्वयेथाम् / अगर्वेथाम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयेथाम् / अपतेथाम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयेथाम् (सूत्र [चुरादिः]) 
 
आकारान्त
अगाथाम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रेथाम् (घ्रा [भ्वादिः])  अयच्छेथाम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमेथाम् (ध्मा [भ्वादिः])  अपिबेथाम् (पा [भ्वादिः])  अमनेथाम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठेथाम् (स्था [भ्वादिः])  अदरिद्राथाम् (दरिद्रा [अदादिः])  अवाथाम् (वा [अदादिः])  अजिगाथाम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददाथाम् (दा [जुहोत्यादिः])  अदधाथाम् (धा [जुहोत्यादिः])  अजिहाथाम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहाथाम् (हा [जुहोत्यादिः])  अमायेथाम् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानाथाम् (ज्ञा [क्र्यादिः])  अज्ञपयेथाम् / अज्ञापयेथाम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयेथाम् (कामि [भ्वादिः])  अजयेथाम् (जि [भ्वादिः])  आयाथाम् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिक्याथाम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्वाथाम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियेथाम् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयेथाम् / अचययेथाम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयेथाम् / अचाययेथाम् / अचयेथाम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयेथाम् (नी [भ्वादिः])  अदीध्याथाम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवियाथाम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशयाथाम् (शी [अदादिः])  अबिभ्याथाम् (भी [जुहोत्यादिः])  अजिह्रियाथाम् (ह्री [जुहोत्यादिः])  अक्रीणाथाम् (क्री [क्र्यादिः])  अक्षीणाथाम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनाथाम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवेथाम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्वाथाम् (श्रु [भ्वादिः])  और्णुवाथाम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुवाथाम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवाथाम् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवाथाम् (स्तु [अदादिः])  अह्नुवाथाम् (ह्नु [अदादिः])  अजुह्वाथाम् (हु [जुहोत्यादिः])  अदुन्वाथाम् (दु [स्वादिः])  असुन्वाथाम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवेथाम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनाथाम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयेथाम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रुवाथाम् (ब्रू [अदादिः])  असुवाथाम् (सू [अदादिः])  अधून्वाथाम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवेथाम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनाथाम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनाथाम् (लू [क्र्यादिः])  अभावयेथाम् / अभवेथाम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयेथाम् / अभवेथाम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छेथाम् / आर्च्छेथाम् (ऋ [भ्वादिः])  अधावेथाम् / असरेथाम् (सृ [भ्वादिः])  अहरेथाम् (हृ [भ्वादिः])  ऐय्राथाम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभ्राथाम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्वाथाम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियेथाम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्वाथाम् (कृ [तनादिः])  अवृणाथाम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयेथाम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरेथाम् (तॄ [भ्वादिः])  अपिपुराथाम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्येथाम् (जॄ [दिवादिः])  अकिरेथाम् (कॄ [तुदादिः])  अगृणाथाम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयेथाम् (पॄ [चुरादिः]) 
 
एकारान्त
अवयेथाम् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायेथाम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्येथाम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुवाथाम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चेथाम् (अञ्च् [भ्वादिः])  अपचेथाम् (पच् [भ्वादिः])  अपृचाथाम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवचाथाम् (वच् [अदादिः])  अमुञ्चेथाम् (मुच् [तुदादिः])  अविचेथाम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्चाथाम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छेथाम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छेथाम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छेथाम् / आर्च्छेथाम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायेथाम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जेथाम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजेथाम् (रञ्ज् [भ्वादिः])  असज्जेथाम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजेथाम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजेथाम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्जाथाम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्जाथाम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्जाथाम् / अमृजाथाम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृजाथाम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्जाथाम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिजाथाम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्येथाम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जेथाम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जेथाम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्जाथाम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्जाथाम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयेथाम् / अयोजेथाम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटेथाम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठेथाम् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐडाथाम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णाथाम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयेथाम् / अकुण्डेथाम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयेथाम् (तड् [चुरादिः]) 
 
णकारान्त
अपणायेथाम् (पण् [भ्वादिः])  आर्ण्वाथाम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्वाथाम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्वाथाम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्ताथाम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्ताथाम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयेथाम् (कॄत् [चुरादिः])  अचेतयेथाम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयेथाम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयेथाम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्देथाम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्देथाम् (क्रन्द् [भ्वादिः])  अक्ष्वेदेथाम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदेथाम् (मुद् [भ्वादिः])  अमेदेथाम् (मिद् [भ्वादिः])  अवन्देथाम् (वन्द् [भ्वादिः])  अशीयेथाम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदेथाम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदाथाम् (अद् [अदादिः])  अरुदाथाम् (रुद् [अदादिः])  अविदाथाम् (विद् [अदादिः])  अमेद्येथाम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदेथाम् (तुद् [तुदादिः])  अशीयेथाम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदेथाम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्दाथाम् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्येथाम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुवाथाम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्धाथाम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्धाथाम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नाथाम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायेथाम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अघ्नाथाम् (हन् [अदादिः])  अजज्ञाथाम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधनाथाम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायेथाम् (जन् [दिवादिः])  अतन्वाथाम् (तन् [तनादिः]) 
 
पकारान्त
अकल्पेथाम् (कृप् [भ्वादिः])  अगोपायेथाम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायेथाम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्येथाम् (पुष्प् [दिवादिः])  अकल्पयेथाम् / अकल्पेथाम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयेथाम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफेथाम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फेथाम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फेथाम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भेथाम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुवाथाम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नाथाम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्येथाम् / अक्रमेथाम् (क्रम् [भ्वादिः])  अगच्छेथाम् (गम् [भ्वादिः])  अभ्राम्येथाम् / अभ्रमेथाम् (भ्रम् [भ्वादिः])  अयच्छेथाम् (यम् [भ्वादिः])  अक्लाम्येथाम् / अक्लामेथाम् (क्लम् [दिवादिः])  अशाम्येथाम् (शम् [दिवादिः])  अचम्नुवाथाम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐराथाम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतुराथाम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयेथाम् (चुर् [चुरादिः])  अपूरयेथाम् / अपूरेथाम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयेथाम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलेथाम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्वाथाम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्वाथाम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवेथाम् (ष्ठिव् [भ्वादिः])  अदीव्येथाम् (दिव् [दिवादिः])  अष्ठीव्येथाम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनाथाम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्येथाम् (दृश् [भ्वादिः])  अदशेथाम् (दंश् [भ्वादिः])  अभ्राश्येथाम् / अभ्राशेथाम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्येथाम् / अभ्लाशेथाम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐशाथाम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औशाथाम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्येथाम् (भ्रंश् [दिवादिः])  अदाश्नुवाथाम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशेथाम् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुवाथाम् / आक्षेथाम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्येथाम् / अलषेथाम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्षाथाम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षाथाम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विषाथाम् (द्विष् [अदादिः])  अदिधिषाथाम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविषाथाम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छेथाम् (इष् [तुदादिः])  अपिंषाथाम् (पिष् [रुधादिः])  अमुष्णाथाम् (मुष् [क्र्यादिः])  अविष्णाथाम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयेथाम् / अपोषेथाम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसाथाम् (अस् [अदादिः])  अचकासाथाम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवसाथाम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशासाथाम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  अससाथाम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्येथाम् / अत्रसेथाम् (त्रस् [दिवादिः])  अयस्येथाम् / अयसेथाम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंसाथाम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयेथाम् / अग्रसेथाम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयेथाम् / अजसेथाम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहेथाम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुहाथाम् (दुह् [अदादिः])  अदिहाथाम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिहाथाम् (लिह् [अदादिः])  अतृंहाथाम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णाथाम् (ग्रह् [क्र्यादिः])