क्रम् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्रम्यत / अक्रमत
अक्रम्येताम् / अक्रमेताम्
अक्रम्यन्त / अक्रमन्त
मध्यम
अक्रम्यथाः / अक्रमथाः
अक्रम्येथाम् / अक्रमेथाम्
अक्रम्यध्वम् / अक्रमध्वम्
उत्तम
अक्रम्ये / अक्रमे
अक्रम्यावहि / अक्रमावहि
अक्रम्यामहि / अक्रमामहि