चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचापयत / अचाययत / अचयत
अचापयेताम् / अचाययेताम् / अचयेताम्
अचापयन्त / अचाययन्त / अचयन्त
मध्यम
अचापयथाः / अचाययथाः / अचयथाः
अचापयेथाम् / अचाययेथाम् / अचयेथाम्
अचापयध्वम् / अचाययध्वम् / अचयध्वम्
उत्तम
अचापये / अचायये / अचये
अचापयावहि / अचाययावहि / अचयावहि
अचापयामहि / अचाययामहि / अचयामहि