सस्ज् धातुरूपाणि - षस्जँ गतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असज्जत
असज्जेताम्
असज्जन्त
मध्यम
असज्जथाः
असज्जेथाम्
असज्जध्वम्
उत्तम
असज्जे
असज्जावहि
असज्जामहि