तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् मध्यम पुरुषः एकवचनम्


 
अकारान्त
अगर्वयथाः / अगर्वथाः (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयथाः / अपतथाः (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयथाः (सूत्र [चुरादिः]) 
 
आकारान्त
अगाथाः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रथाः (घ्रा [भ्वादिः])  अयच्छथाः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमथाः (ध्मा [भ्वादिः])  अपिबथाः (पा [भ्वादिः])  अमनथाः (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठथाः (स्था [भ्वादिः])  अदरिद्रिथाः (दरिद्रा [अदादिः])  अवाथाः (वा [अदादिः])  अजिगीथाः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदत्थाः (दा [जुहोत्यादिः])  अदत्थाः (धा [जुहोत्यादिः])  अजिहीथाः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहिथाः / अजहीथाः (हा [जुहोत्यादिः])  अमायथाः (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीथाः (ज्ञा [क्र्यादिः])  अज्ञपयथाः / अज्ञापयथाः (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयथाः (कामि [भ्वादिः])  अजयथाः (जि [भ्वादिः])  ऐथाः (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकिथाः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणुथाः (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियथाः (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयथाः / अचययथाः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयथाः / अचाययथाः / अचयथाः (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयथाः (नी [भ्वादिः])  अदीधीथाः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीथाः (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेथाः (शी [अदादिः])  अबिभिथाः / अबिभीथाः (भी [जुहोत्यादिः])  अजिह्रीथाः (ह्री [जुहोत्यादिः])  अक्रीणीथाः (क्री [क्र्यादिः])  अक्षीणीथाः (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीथाः (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवथाः (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणुथाः (श्रु [भ्वादिः])  और्णुथाः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुथाः (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीथाः / अरुथाः (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीथाः / अस्तुथाः (स्तु [अदादिः])  अह्नुथाः (ह्नु [अदादिः])  अजुहुथाः (हु [जुहोत्यादिः])  अदुनुथाः (दु [स्वादिः])  असुनुथाः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवथाः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीथाः (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयथाः (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूथाः (ब्रू [अदादिः])  असूथाः (सू [अदादिः])  अधूनुथाः (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवथाः (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीथाः (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीथाः (लू [क्र्यादिः])  अभावयथाः / अभवथाः (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयथाः / अभवथाः (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छथाः / आर्च्छथाः (ऋ [भ्वादिः])  अधावथाः / असरथाः (सृ [भ्वादिः])  अहरथाः (हृ [भ्वादिः])  ऐयृथाः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृथाः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणुथाः (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियथाः (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुरुथाः (कृ [तनादिः])  अवृणीथाः (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयथाः (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरथाः (तॄ [भ्वादिः])  अपिपूर्थाः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यथाः (जॄ [दिवादिः])  अकिरथाः (कॄ [तुदादिः])  अगृणीथाः (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयथाः (पॄ [चुरादिः]) 
 
एकारान्त
अवयथाः (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायथाः (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यथाः (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुथाः (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चथाः (अञ्च् [भ्वादिः])  अपचथाः (पच् [भ्वादिः])  अपृक्थाः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवक्थाः (वच् [अदादिः])  अमुञ्चथाः (मुच् [तुदादिः])  अविचथाः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविङ्क्थाः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छथाः (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छथाः (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छथाः / आर्च्छथाः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायथाः (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जथाः (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजथाः (रञ्ज् [भ्वादिः])  असज्जथाः (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजथाः (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजथाः (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिङ्क्थाः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिङ्क्थाः (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृष्ठाः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृक्थाः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिङ्क्थाः (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिक्थाः (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यथाः (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जथाः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जथाः (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभङ्क्थाः (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुङ्क्थाः (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयथाः / अयोजथाः (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटथाः (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठथाः (पठ् [भ्वादिः]) 
 
डकारान्त
ऐट्ठाः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीथाः (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयथाः / अकुण्डथाः (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयथाः (तड् [चुरादिः]) 
 
णकारान्त
अपणायथाः (पण् [भ्वादिः])  आर्णुथाः (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणुथाः (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणुथाः (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असन्थाः / असन्त्थाः (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्थाः / अकृन्त्थाः (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयथाः (कॄत् [चुरादिः])  अचेतयथाः (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयथाः (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयथाः (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दथाः (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दथाः (क्रन्द् [भ्वादिः])  अक्ष्वेदथाः (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदथाः (मुद् [भ्वादिः])  अमेदथाः (मिद् [भ्वादिः])  अवन्दथाः (वन्द् [भ्वादिः])  अशीयथाः (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदथाः (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आत्थाः (अद् [अदादिः])  अरुदिथाः (रुद् [अदादिः])  अवित्थाः (विद् [अदादिः])  अमेद्यथाः (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदथाः (तुद् [तुदादिः])  अशीयथाः (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदथाः (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्थाः / अभिन्त्थाः (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यथाः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुथाः (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्धाः / ऐन्द्धाः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्धाः / अरुन्द्धाः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीथाः (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायथाः (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहथाः (हन् [अदादिः])  अजजाथाः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्थाः (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायथाः (जन् [दिवादिः])  अतनुथाः (तन् [तनादिः]) 
 
पकारान्त
अकल्पथाः (कृप् [भ्वादिः])  अगोपायथाः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायथाः (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यथाः (पुष्प् [दिवादिः])  अकल्पयथाः / अकल्पथाः (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयथाः (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफथाः (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फथाः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फथाः (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भथाः (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुथाः (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीथाः (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्यथाः / अक्रमथाः (क्रम् [भ्वादिः])  अगच्छथाः (गम् [भ्वादिः])  अभ्राम्यथाः / अभ्रमथाः (भ्रम् [भ्वादिः])  अयच्छथाः (यम् [भ्वादिः])  अक्लाम्यथाः / अक्लामथाः (क्लम् [दिवादिः])  अशाम्यथाः (शम् [दिवादिः])  अचम्नुथाः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्थाः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्थाः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयथाः (चुर् [चुरादिः])  अपूरयथाः / अपूरथाः (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयथाः (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलथाः (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणुथाः (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनुथाः (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवथाः (ष्ठिव् [भ्वादिः])  अदीव्यथाः (दिव् [दिवादिः])  अष्ठीव्यथाः (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीथाः (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यथाः (दृश् [भ्वादिः])  अदशथाः (दंश् [भ्वादिः])  अभ्राश्यथाः / अभ्राशथाः (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यथाः / अभ्लाशथाः (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐष्ठाः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औष्ठाः (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यथाः (भ्रंश् [दिवादिः])  अदाश्नुथाः (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशथाः (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुथाः / आक्षथाः (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यथाः / अलषथाः (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचष्ठाः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षिथाः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विष्ठाः (द्विष् [अदादिः])  अदिधिष्ठाः (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविष्ठाः (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छथाः (इष् [तुदादिः])  अपिंष्ठाः (पिष् [रुधादिः])  अमुष्णीथाः (मुष् [क्र्यादिः])  अविष्णीथाः (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयथाः / अपोषथाः (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आस्थाः (अस् [अदादिः])  अचकास्थाः (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवस्थाः (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिष्ठाः (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असस्थाः (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यथाः / अत्रसथाः (त्रस् [दिवादिः])  अयस्यथाः / अयसथाः (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंस्थाः (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयथाः / अग्रसथाः (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयथाः / अजसथाः (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहथाः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुग्धाः (दुह् [अदादिः])  अदिग्धाः (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलीढाः (लिह् [अदादिः])  अतृण्ढाः (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीथाः (ग्रह् [क्र्यादिः])