तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
अगर्वये / अगर्वे (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतये / अपते (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रये (सूत्र [चुरादिः]) 
 
आकारान्त
अगे (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रे (घ्रा [भ्वादिः])  अयच्छे (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमे (ध्मा [भ्वादिः])  अपिबे (पा [भ्वादिः])  अमने (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठे (स्था [भ्वादिः])  अदरिद्रि (दरिद्रा [अदादिः])  अवे (वा [अदादिः])  अजिगि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददि (दा [जुहोत्यादिः])  अदधि (धा [जुहोत्यादिः])  अजिहि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहि (हा [जुहोत्यादिः])  अमाये (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानि (ज्ञा [क्र्यादिः])  अज्ञपये / अज्ञापये (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामये (कामि [भ्वादिः])  अजये (जि [भ्वादिः])  आयि (इ-अदादिः-इण्-गतौ [अदादिः])  अचिक्यि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्वि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरिये (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपये / अचयये (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापये / अचायये / अचये (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनये (नी [भ्वादिः])  अदीधि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवियि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशयि (शी [अदादिः])  अबिभ्यि (भी [जुहोत्यादिः])  अजिह्रियि (ह्री [जुहोत्यादिः])  अक्रीणि (क्री [क्र्यादिः])  अक्षीणि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवे (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्वि (श्रु [भ्वादिः])  और्णुवि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुवि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवि (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवि (स्तु [अदादिः])  अह्नुवि (ह्नु [अदादिः])  अजुह्वि (हु [जुहोत्यादिः])  अदुन्वि (दु [स्वादिः])  असुन्वि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवे (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावये (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रुवि (ब्रू [अदादिः])  असुवि (सू [अदादिः])  अधून्वि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवे (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनि (लू [क्र्यादिः])  अभावये / अभवे (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावये / अभवे (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छे / आर्च्छे (ऋ [भ्वादिः])  अधावे / असरे (सृ [भ्वादिः])  अहरे (हृ [भ्वादिः])  ऐय्रि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभ्रि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्वि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रिये (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्वि (कृ [तनादिः])  अवृणि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारये (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरे (तॄ [भ्वादिः])  अपिपुरि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्ये (जॄ [दिवादिः])  अकिरे (कॄ [तुदादिः])  अगृणि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारये (पॄ [चुरादिः]) 
 
एकारान्त
अवये (वे [भ्वादिः]) 
 
ऐकारान्त
अध्याये (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्ये (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुवि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चे (अञ्च् [भ्वादिः])  अपचे (पच् [भ्वादिः])  अपृचि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवचि (वच् [अदादिः])  अमुञ्चे (मुच् [तुदादिः])  अविचे (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्चि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छे (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छे (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छे / आर्च्छे (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छाये (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जे (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजे (रञ्ज् [भ्वादिः])  असज्जे (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजे (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजे (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्जि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्जि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्जि / अमृजि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृजि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्जि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिजि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्ये (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जे (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जे (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्जि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्जि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजये / अयोजे (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटे (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठे (पठ् [भ्वादिः]) 
 
डकारान्त
ऐडि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डये / अकुण्डे (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडये (तड् [चुरादिः]) 
 
णकारान्त
अपणाये (पण् [भ्वादिः])  आर्ण्वि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्वि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्वि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्ति (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्ति (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तये (कॄत् [चुरादिः])  अचेतये (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तये (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थये (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दे (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दे (क्रन्द् [भ्वादिः])  अक्ष्वेदे (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदे (मुद् [भ्वादिः])  अमेदे (मिद् [भ्वादिः])  अवन्दे (वन्द् [भ्वादिः])  अशीये (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदे (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदि (अद् [अदादिः])  अरुदि (रुद् [अदादिः])  अविदि (विद् [अदादिः])  अमेद्ये (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदे (तुद् [तुदादिः])  अशीये (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदे (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्दि (भिद् [रुधादिः]) 
 
धकारान्त
अविध्ये (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुवि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्धि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्धि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनाये (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अघ्नि (हन् [अदादिः])  अजज्ञि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधनि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजाये (जन् [दिवादिः])  अतन्वि (तन् [तनादिः]) 
 
पकारान्त
अकल्पे (कृप् [भ्वादिः])  अगोपाये (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपाये (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्ये (पुष्प् [दिवादिः])  अकल्पये / अकल्पे (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपये (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफे (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फे (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फे (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भे (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुवि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्ये / अक्रमे (क्रम् [भ्वादिः])  अगच्छे (गम् [भ्वादिः])  अभ्राम्ये / अभ्रमे (भ्रम् [भ्वादिः])  अयच्छे (यम् [भ्वादिः])  अक्लाम्ये / अक्लामे (क्लम् [दिवादिः])  अशाम्ये (शम् [दिवादिः])  अचम्नुवि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐरि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतुरि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरये (चुर् [चुरादिः])  अपूरये / अपूरे (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रये (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचले (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्वि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्वि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवे (ष्ठिव् [भ्वादिः])  अदीव्ये (दिव् [दिवादिः])  अष्ठीव्ये (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्ये (दृश् [भ्वादिः])  अदशे (दंश् [भ्वादिः])  अभ्राश्ये / अभ्राशे (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्ये / अभ्लाशे (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐशि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औशि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्ये (भ्रंश् [दिवादिः])  अदाश्नुवि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशे (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुवि / आक्षे (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्ये / अलषे (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्षि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विषि (द्विष् [अदादिः])  अदिधिषि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविषि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छे (इष् [तुदादिः])  अपिंषि (पिष् [रुधादिः])  अमुष्णि (मुष् [क्र्यादिः])  अविष्णि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषये / अपोषे (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसि (अस् [अदादिः])  अचकासि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवसि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशासि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  अससि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्ये / अत्रसे (त्रस् [दिवादिः])  अयस्ये / अयसे (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंसि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासये / अग्रसे (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासये / अजसे (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहे (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुहि (दुह् [अदादिः])  अदिहि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिहि (लिह् [अदादिः])  अतृंहि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णि (ग्रह् [क्र्यादिः])