स्वसृ - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्वसा
धाता
भ्राता
धातृ
प्रथमा  द्विवचनम्
स्वसारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
स्वसारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
स्वसः
धातः
भ्रातः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्वसारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
स्वसारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्वसारम्
धातारम्
भ्रातरम्
धातृ
द्वितीया  द्विवचनम्
स्वसारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
स्वसॄः
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
स्वस्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्वसृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्वसृभिः
धातृभिः
भ्रातृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्वस्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्वसृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्वसृभ्यः
धातृभ्यः
भ्रातृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्वसुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्वसृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्वसृभ्यः
धातृभ्यः
भ्रातृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्वसुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्वस्रोः
धात्रोः
भ्रात्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्वसॄणाम्
धातॄणाम्
भ्रातॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्वसरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्वस्रोः
धात्रोः
भ्रात्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्वसृषु
धातृषु
भ्रातृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
धातः / धातृ
सम्बोधन  द्विवचनम्
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्वसारम्
धातारम्
भ्रातरम्
द्वितीया  द्विवचनम्
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्वसृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्वसृभिः
धातृभिः
भ्रातृभिः
धातृभिः
चतुर्थी  एकवचनम्
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्वसृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्वसृभ्यः
धातृभ्यः
भ्रातृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्वसृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्वसृभ्यः
धातृभ्यः
भ्रातृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्वस्रोः
धात्रोः
भ्रात्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्वसॄणाम्
धातॄणाम्
भ्रातॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्वस्रोः
धात्रोः
भ्रात्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
धातृषु
भ्रातृषु
धातृषु