कृदन्तरूपाणि - सूद् + णिच्+सन् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषूदयिषणम्
अनीयर्
सुषूदयिषणीयः - सुषूदयिषणीया
ण्वुल्
सुषूदयिषकः - सुषूदयिषिका
तुमुँन्
सुषूदयिषितुम्
तव्य
सुषूदयिषितव्यः - सुषूदयिषितव्या
तृच्
सुषूदयिषिता - सुषूदयिषित्री
क्त्वा
सुषूदयिषित्वा
क्तवतुँ
सुषूदयिषितवान् - सुषूदयिषितवती
क्त
सुषूदयिषितः - सुषूदयिषिता
शतृँ
सुषूदयिषन् - सुषूदयिषन्ती
शानच्
सुषूदयिषमाणः - सुषूदयिषमाणा
यत्
सुषूदयिष्यः - सुषूदयिष्या
अच्
सुषूदयिषः - सुषूदयिषा
घञ्
सुषूदयिषः
सुषूदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः