कृदन्तरूपाणि - उप + सूद् + णिच्+सन् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसुषूदयिषणम्
अनीयर्
उपसुषूदयिषणीयः - उपसुषूदयिषणीया
ण्वुल्
उपसुषूदयिषकः - उपसुषूदयिषिका
तुमुँन्
उपसुषूदयिषितुम्
तव्य
उपसुषूदयिषितव्यः - उपसुषूदयिषितव्या
तृच्
उपसुषूदयिषिता - उपसुषूदयिषित्री
ल्यप्
उपसुषूदयिष्य
क्तवतुँ
उपसुषूदयिषितवान् - उपसुषूदयिषितवती
क्त
उपसुषूदयिषितः - उपसुषूदयिषिता
शतृँ
उपसुषूदयिषन् - उपसुषूदयिषन्ती
शानच्
उपसुषूदयिषमाणः - उपसुषूदयिषमाणा
यत्
उपसुषूदयिष्यः - उपसुषूदयिष्या
अच्
उपसुषूदयिषः - उपसुषूदयिषा
घञ्
उपसुषूदयिषः
उपसुषूदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः