कृदन्तरूपाणि - उप + सूद् + सन् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसुसूदिषणम्
अनीयर्
उपसुसूदिषणीयः - उपसुसूदिषणीया
ण्वुल्
उपसुसूदिषकः - उपसुसूदिषिका
तुमुँन्
उपसुसूदिषितुम्
तव्य
उपसुसूदिषितव्यः - उपसुसूदिषितव्या
तृच्
उपसुसूदिषिता - उपसुसूदिषित्री
ल्यप्
उपसुसूदिष्य
क्तवतुँ
उपसुसूदिषितवान् - उपसुसूदिषितवती
क्त
उपसुसूदिषितः - उपसुसूदिषिता
शानच्
उपसुसूदिषमाणः - उपसुसूदिषमाणा
यत्
उपसुसूदिष्यः - उपसुसूदिष्या
अच्
उपसुसूदिषः - उपसुसूदिषा
घञ्
उपसुसूदिषः
उपसुसूदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः