कृदन्तरूपाणि - सूद् + यङ्लुक् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सोषूदनम्
अनीयर्
सोषूदनीयः - सोषूदनीया
ण्वुल्
सोषूदकः - सोषूदिका
तुमुँन्
सोषूदितुम्
तव्य
सोषूदितव्यः - सोषूदितव्या
तृच्
सोषूदिता - सोषूदित्री
क्त्वा
सोषूदित्वा
क्तवतुँ
सोषूदितवान् - सोषूदितवती
क्त
सोषूदितः - सोषूदिता
शतृँ
सोषूदन् - सोषूदती
ण्यत्
सोषूद्यः - सोषूद्या
घञ्
सोषूदः
सोषूदः - सोषूदा
सोषूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः