कृदन्तरूपाणि - सु + स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसास्वङ्कनम्
अनीयर्
सुसास्वङ्कनीयः - सुसास्वङ्कनीया
ण्वुल्
सुसास्वङ्ककः - सुसास्वङ्किका
तुमुँन्
सुसास्वङ्कितुम्
तव्य
सुसास्वङ्कितव्यः - सुसास्वङ्कितव्या
तृच्
सुसास्वङ्किता - सुसास्वङ्कित्री
ल्यप्
सुसास्वङ्क्य
क्तवतुँ
सुसास्वङ्कितवान् - सुसास्वङ्कितवती
क्त
सुसास्वङ्कितः - सुसास्वङ्किता
शानच्
सुसास्वङ्क्यमानः - सुसास्वङ्क्यमाना
यत्
सुसास्वङ्क्यः - सुसास्वङ्क्या
घञ्
सुसास्वङ्कः
सुसास्वङ्का


सनादि प्रत्ययाः

उपसर्गाः